A 576-8 Sārasiddhāntakaumudī
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 576/8
Title: Sārasiddhāntakaumudī
Dimensions: 24 x 10.2 cm x 49 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date: SAM 1782
Acc No.: NAK 5/3611
Remarks:
Reel No. A 576-8 Inventory No. 62519
Title Sārasiddhāntakaumudī
Author Varadarāja
Subject Vyākaraṇa
Language Sanskrit
Manuscript Details
Script Devanagari
Material Paper
State Incomplete
Size 24 x10.2 cm
Folios 47
Lines per Folio 8-9
Foliation Numerals in both margins of the verso side.
Scribe Gopīnātha
Date of Copying [VS] 1782 jyeṣṭhasudi ravivāra
Place of Copying Vārāṇasī
Owner / Deliverer NAK
Place of Deposit NAK
Accession No. 5-3611
Used for edition no/yes
Manuscript Features
The 4 and 6 folios are missing.
The 3th v and 35th v are rubbed out and thise are illegible.
Excerpts
|| saṃjña ca paribhā[[ṣā]] ca vidhir niyama eva ca |
adhikārotide⟪ṣa⟫śaś ca ṣaḍvidhaṃ sūtralakṣaṇaṃ ||
|| dhātusūtragaṇoṇādivākayaliṃgānuśāsanaṃ |
āgamāpratyayadiśā(!) upadeśāḥ prakīrttitāḥ | 2 ||
tip tas jhi… (fol.1r)
Beginning
|| śrīgaṇeśāya namaḥ ||
natvā varadarāja(!) śrīpāṇinyādimunnitrayam ||
karoti bālabodhāya sārasiddhāṃtakaumudīṃ || 1 ||
a i u ṇ | ṛ ḷ k | e o ṅ | ai au c | ha ya va ra ṭ | la ṇ | ña ma ṅa ṇa na m | jha bha ñ |
gha ḍha dha ṣ | ja ba ga ḍa da ś | kha pha cha ṭha tha ca ṭa ta v | ka pa y | śa ṣa sa r|
ha l | iti sūtrāṇy aṇādisaṃjñārthāni | hakārādiṣv akāra uccāraṇārthaḥ |
halaṃtyaṃ | upadeśeṃtyaṃ hal it syāt | upadeśa ādyoccāraṇaṃ |
adarśanaṃ lopaḥ | prasaktasyādarśanaṃ lopasaṃjñaṃ syāt |
tasya lopaḥ | tasyeto lopaḥ |
ādir aṃtyena sahetā | aṃtyenetā sahita ādir madhyagānāṃ svasya ca
saṃjñā syāt | yathā aṇ iti a i u varṇānāṃ saṃjñā || evam ac hal al ityādayaḥ ||
(fol.1v1-2r2 )
End
ṭiḍhḍhāṇañdvayasacdaghnañmātractayapṭhakṭhañkañkvarapaḥ | anupasarjanaṃ yat
ṭidādi tadaṃtaṃ yaṃd(!) adaṃtaṃ tataḥ ṅīp kurucarī | nadaṭ | nadī | devaṭ |devī | sauparṇeyī | indrasyeyaṃ aindrī | tasyedam ity aṇ | autsī | urudvayasī(!) | urudaghnī(!) | urumātrī(!) | puṃyogād ākhyāyāṃ | yā pumākhyā puṃyogā[[t] striyāṃ varttate tato ṅīp | gopasya strī | gopī | sūryād devatāyāṃ cāp | sūryasya strī devatā sūryā | devatāyāṃ kiṃ | sūyāgastyayoś che ca ṅyāṃ ca yalopaḥ | sūrī | kuṃtī | ūṅutaḥ | udaṃtād ayopadhān mnuṣyajativācinaḥ striyām ūṅ | prātipadikagrahaṇe liṃgaviśiṣṭasyāpi grahaṇam iti prātipadikatvāt svādyutpattiḥ | kurūḥ | śvaśurasyokārākāralopaś ca |cād ūṅ | śvaśrūḥ | yūnaṣ tiḥ | striyāṃ yuvatiḥ |
iti strīpratyayāḥ || (fol.49r2-49v2)
Colophon
kṛtā varadabhaṭṭaśrīdugātanayasūnunā ||
vedavedapraveśāya sārasiddhāṃtakaumudī ||
sarvaśāstrapraveya(!) sārddhasaptaśatī kṛtā || ||
iti śrīcaviṭikaṃṭi varadarājabhaṭṭaviracitā
sārasiddhāṃtakaumudī samāptim agamat ||
śubham astuḥ(!) ||
avimuktavārāṇasīmadhye (likhyuche patra 48 | (9)| sakharagopīnātha(nīpothī) ||
śrīviśveśvaro jayati || || śrīḥ || || yādṛśam iti na me doṣaḥ ||
(fol.49v2- 8 )
Microfilm Details
Reel No. A 576/8
Date of Filming 23-05-1973
Exposures 48
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 11-27-2003
Bibliography