A 576-8 Sārasiddhāntakaumudī

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 576/8
Title: Sārasiddhāntakaumudī
Dimensions: 24 x 10.2 cm x 49 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date: SAM 1782
Acc No.: NAK 5/3611
Remarks:


Reel No. A 576-8 Inventory No. 62519

Title Sārasiddhāntakaumudī

Author Varadarāja

Subject Vyākaraṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Paper

State Incomplete

Size 24 x10.2 cm

Folios 47

Lines per Folio 8-9

Foliation Numerals in both margins of the verso side.

Scribe Gopīnātha

Date of Copying [VS] 1782 jyeṣṭhasudi ravivāra

Place of Copying Vārāṇasī

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 5-3611

Used for edition no/yes

Manuscript Features

The 4 and 6 folios are missing.

The 3th v and 35th v are rubbed out and thise are illegible.

Excerpts

|| saṃjña ca paribhā[[ṣā]] ca vidhir niyama eva ca |

adhikārotide⟪ṣa⟫śaś ca ṣaḍvidhaṃ sūtralakṣaṇaṃ ||

|| dhātusūtragaṇoṇādivākayaliṃgānuśāsanaṃ |

āgamāpratyayadiśā(!) upadeśāḥ prakīrttitāḥ | 2 ||

tip tas jhi… (fol.1r)

Beginning

|| śrīgaṇeśāya namaḥ ||

natvā varadarāja(!) śrīpāṇinyādimunnitrayam ||

karoti bālabodhāya sārasiddhāṃtakaumudīṃ || 1 ||

a i u ṇ | ṛ ḷ k | e o ṅ | ai au c | ha ya va ra ṭ | la ṇ | ña ma ṅa ṇa na m | jha bha ñ |

gha ḍha dha ṣ | ja ba ga ḍa da ś | kha pha cha ṭha tha ca ṭa ta v | ka pa y | śa ṣa sa r|

ha l | iti sūtrāṇy aṇādisaṃjñārthāni | hakārādiṣv akāra uccāraṇārthaḥ |

halaṃtyaṃ | upadeśeṃtyaṃ hal it syāt | upadeśa ādyoccāraṇaṃ |

adarśanaṃ lopaḥ | prasaktasyādarśanaṃ lopasaṃjñaṃ syāt |

tasya lopaḥ | tasyeto lopaḥ |

ādir aṃtyena sahetā | aṃtyenetā sahita ādir madhyagānāṃ svasya ca

saṃjñā syāt | yathā aṇ iti a i u varṇānāṃ saṃjñā || evam ac hal al ityādayaḥ ||

(fol.1v1-2r2 )

End

ṭiḍhḍhāṇañdvayasacdaghnañmātractayapṭhakṭhañkañkvarapaḥ | anupasarjanaṃ yat

ṭidādi tadaṃtaṃ yaṃd(!) adaṃtaṃ tataḥ ṅīp kurucarī | nadaṭ | nadī | devaṭ |devī | sauparṇeyī | indrasyeyaṃ aindrī | tasyedam ity aṇ | autsī | urudvayasī(!) | urudaghnī(!) | urumātrī(!) | puṃyogād ākhyāyāṃ | yā pumākhyā puṃyogā[[t] striyāṃ varttate tato ṅīp | gopasya strī | gopī | sūryād devatāyāṃ cāp | sūryasya strī devatā sūryā | devatāyāṃ kiṃ | sūyāgastyayoś che ca ṅyāṃ ca yalopaḥ | sūrī | kuṃtī | ūṅutaḥ | udaṃtād ayopadhān mnuṣyajativācinaḥ striyām ūṅ | prātipadikagrahaṇe liṃgaviśiṣṭasyāpi grahaṇam iti prātipadikatvāt svādyutpattiḥ | kurūḥ | śvaśurasyokārākāralopaś ca |cād ūṅ | śvaśrūḥ | yūnaṣ tiḥ | striyāṃ yuvatiḥ |

iti strīpratyayāḥ || (fol.49r2-49v2)

Colophon

kṛtā varadabhaṭṭaśrīdugātanayasūnunā ||

vedavedapraveśāya sārasiddhāṃtakaumudī ||

sarvaśāstrapraveya(!) sārddhasaptaśatī kṛtā || ||

iti śrīcaviṭikaṃṭi varadarājabhaṭṭaviracitā

sārasiddhāṃtakaumudī samāptim agamat ||

śubham astuḥ(!) ||

avimuktavārāṇasīmadhye (likhyuche patra 48 | (9)| sakharagopīnātha(nīpothī) ||

śrīviśveśvaro jayati || || śrīḥ || || yādṛśam iti na me doṣaḥ ||

                                                                                          (fol.49v2- 8 )

Microfilm Details

Reel No. A 576/8

Date of Filming 23-05-1973

Exposures 48

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 11-27-2003

Bibliography